WELCOME TO THE WORLD OF ANCIENT VEDA SASTRA !

Sri Rudram part 2

Home
Sri Rudram part 2
Chamakam part 1
Chamakam part 2
Contact us & other links

shivparvati.jpg

namo bhavaaya cha rudraaya cha namaha sharvaaya cha pashupatayae cha
namo neelagreevaaya cha shitikanthaaya cha namaha
kapardinae cha vyuptakaeshaaya cha namaha shasraakshaaya cha
shatadhanvanae cha namo girishaaya cha shipivishtaaya cha
namo meedhushatamaaya chaeshumatae cha namo 
harasvaaya cha vaamanaaya cha namo bruhatae cha
varsheeyasae cha namo vruddhaaya cha samvrudhanae cha
namo agriyaaya cha prathamaaya cha
namaaasahvae chaajiraaya cha namaha sheeghriyaaya cha
sheebhyaaya cha nama oormyaaya chaavasvanyaaya cha namaha
srotasyaaya cha dveepyaaya cha namo jyaeshthaaya cha
kanishthaaya cha namaha poorvajaaya chaaparajaaya cha namo
madhyamaaya chaapagalbhaaya cha namo jaghanyaaya cha
budhniyaaya cha namaha sobhyaaya pratisaryaaya cha
namo yaamyaaya cha kshaemyaaya cha nama urvaryaaya cha
khalyaa cha namaha shlokaaya chaa(a)vasaanyaaya cha namo
vanyaaya cha kakshyaaya cha namaha shravaaya cha pratishravaaya cha namaha
aashushaenaaya chaasshurathaaya cha namaha shooraaya chaavabhindatae
cha namo varminae cha varoothinae cha namo bilminae cha kavachinae cha
namaha shrutaaya cha shrutasaenaaya cha namo dundubhyaaya chaahananyaaya
cha namo dhrushnavar cha pramrushaaya cha namo dootaaya cha prahitaaya
cha namo nishanginae chaeshudhimatae cha namasteekshnaeshavae chaayudhinae
cha namaha svaayudhaaya cha sudhanvanae cha namaha srutyaaya
cha pathyaaya cha namo nishanginae chaeshudhimatae cha
namasteekshnaeshavae chaayudhinae cha namaha svaayudhaaya cha
sudhanvanae cha namaha srutyaaya cha pathyaaya cha namaha
kaatyaaya cha neepyaaya cha namaha soodyaaya cha sarasyaay cha
namo naadyaaya cha vaishantaaya cha namaha koopyaaya chaavatyaaya
cha namo varshyaaya chaavarshyaaya cha namo maeghyaaya cha vidyutyaaya
cha nama eedhriyaaya chaatapyaaya cha namo vaatyaaya cha raeshmiyaaya
cha namo vaastavyaaya cha vaastu paaya cha || 7 ||
namaha somaaya cha rudraaya cha namastaamraaya chaarunaaya cha
namaha shangaaya cha pashupataayae cha nama ugraaya cha
bheemaaya cha namo agraevadhaaya cha dooraevadhaaya cha namo
haneeyasae cha namo vrukshaebhyo harikaeshaebhyo namastaaraaya
 namashshambhavae cha mayobhavae cha namaha shankaraaaya cha
mayaskaraaya cha namaha shivaaya cha shivataraaya cha
namasteerthyaaya cha koolyaaya cha namaha paaryaaya chaavaaryaaya cha 
namaha pratar anaaya chottaranaaya cha nama aataaryaaya
chaalaadyaaya cha namaha shashpyaaya cha phaenyaaya cha namaha
sikatyaaya cha pravaahyaaya cha || 8 ||
namaha irinyaaya cha prapathyaaya cha namaha
ligmshilaaya cha kshayanaaya cha namaha
kapardinae cha pulastayae cha namo goshthyaaya cha gruhyaaya cha
namastalpyaaya cha gaehyaaya cha namaha kaatyaaya cha gahvaraeshthaaya cha
namo hrudayyaaya cha nivaeshpyaaya cha namaha paagm savyaaya cha
rajasyaaya cha namaha shushkyaaya cha haritaaya cha namo
lopyaaya cholapyaaya cha nama oorvyaaya cha soormyaaya cha
namaha parnyaaya cha parnashadyaaya cha namo(a)paguramaanaaya
chaabhighnatae cha nama aakhkhidatae cha prakhkhidatae cha namo
vah kirikaebhyo daevaanaagm hrudayaebhyo namo viksheenakaebhyo namo
vichinvatkaebhyo nama aanirhataebhyo nama ameevatkaebhyaha
draapae andhasaspatae daridranneelalohita aedhaam purudhaanaamaeshaam
pashoonaam maa bhaermaa(a)ro mo aeshaam kimchanaamamat |
yaa tae rudra shivaa tanoohu shivaa vishvaahabhaeshajee |
shivaa rudradya bhaeshajee tayaa no mruda jeevasae |
imaagm rudraaya tavasae kapardinae kshayadveeraaya prabharaamahae matim |
yathaa nah shamasaddvipadae chatushpadae vishvam pushtam graamae asminnanaaturam |
mrudaa no rudroata no mayaskrudhi kshayadveeraaya namasaa vidhaema tae|
yachcham cha yoshcha manuraayajae pitaa tadashyaama tava
rudra praneetow maa no mahaantamuta maa no arbhakam |
 maa no(a)vadheehi pitaram mota maataram priyaa maa nastanuvo rudra reerishaha |
 maa nastoakae tanayae maa na aayusshi maa no goshu maa no ashvaeshu reerishaha |
veeraanmaa no rudra bhaamitoa(a) vadheerhavishmantoa namasaa vidhaema tae |
aaraatae goaghna uta poorushaghnae kshayadveeraaya sumnamasmae tae astu |
 rakshaa cha no adhi cha daeva broohyadhaa cha naha sharma yachcha dvibarhaaha |
stuhi shrutam gartasadam yuvaanam mruganna bheemamupahatnumugram |
mrudaa jaritrae rudra stavaano anyantae asmannivapantu saenaaha
parino rudrasya haetirvrunakttu pari tvaeshasya durmati raghaayoho | ava sthiraa maghavadbhyastanushva meedhvastokaaya tanayaaya mrudaya |
meedhushtama shivatama shivo naha sumanaa bhava paramae vruksha
aayudhannidhaaya kruttim vasaana aachaara pinaakam bibhradaagahi |
vikirida vilohita namastae astu bhagavaha | yaastae sahasragm haetayonyamasmannivapantu taaha | sahasraani sahasradhaa baahuvostava haetayaha | taasaameeshaano
bhagavaha paraacheenaa mukhaa krudhi ||
sahasraani sahasrasho yae rudraa adhi bhoomyaam |
taeshaagm sahasrayojanae(a) vadhanvaani tanmasi |
asminmahatyarnavae(a)ntarikshae bhavaa adhi |
neelagreevaaha shitikanthaaha sharvaa adhaha kshamaacharaaha |
neelagreevaaha shitikanthaa divagm rudraa upashritaaha |
yae vrukshaeshu saspinjaraa  neelagreevaa vilohitaaha | yae annaeshu vivi dhyanti paatraeshu pibatoa janaan | yae pathaam pathirakshaya ailabrudaa yavyudhaha |
yae teerthaani pracharanti srukaavanto nishanginaha |
ya aetaavantashcha bhooyaagmsashcha disho rudraa vitasthirae  |
taeshaagm  sahasrayojanae(a)vadhanvaani tanmasi | namo rudraebhyo
yae pruthivyaam yae(a)ntarikshae yae divi  yaeshaamannam vaatoa varshamishavastaebhyo dasha praacheerdasha dakshinaa dasha prateecheerdashodeecheerda
shordhvaastaebhyo namastar no mrudayantu tae yam dvishmo
yashcha no dvaeshti tam vo jambhae dadhaami ||
tryambakam yajamahae sugandhim pushtivardhanam |
urvaarukamiva bandhanaanmrutyormuksheeya maa(a)mrutaat |
yo rudro agnow yo apsu ya oshadheeshu yo rudro vishvaa
bhuvanaa vivaesha tasmai  rudro namo astu |
tamu shtuhi yah svishuhu sudhanvaa yo vishvasya kshayati bhaeshajasya |
yakshvaamahae sowmanasaaya rudram namobhirdaevamasuram duvasya |
ayamn mae hastoa bhagavaanayam mae bhagavattaraha | ayam mae vishvabhaeshajo(a)yagm shivaabhimarshanaha | shivaabhimarshanaha |
yae tae sahasramayutam paashaa mrutyo martyaaya hantavae |
taanyagnyasya maayayaa sarvaanava yajaamahae |
mrutyavae svaahaa mrutyavae svaahaa |
om namo bhagavatae rudraaya vishnavae mrutyurmae paahi ||
praanaanaam granthirasi rudro maa vishaantakaha | taenaannaenaapyaayasva ||
namo rudraaya vishnavae mrutyurmae paahi
om shaantihi shaantihi shaantihi ||

|ti sri Krishna yajurvaedeeya taittireeya samhithaayaam
chathurtha kandae panchamaha prapaathaka ||

.

.